पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/१५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषाटीकासहिता। १४७

अन्वयः-यतः मूढः शमितुम् इच्छति ( अतः ) शान्तिम् न लभते; धीरः तत्त्वम् विनिश्चित्य सर्वदा शान्तमानसः(भवति)॥३९॥

जोमूढ कहिये देहाभिमानी पुरुष है वह योगाभ्यासके द्वारा शांतिकी इच्छा करता है, परंतु योगाभ्याससे शांतिको प्राप्त नहीं होता है, और ज्ञानी पुरुष आत्मत- त्वका निश्चय करके सदा शांतमन रहता है ॥३९॥

कात्मनो दर्शनं तस्य यदृष्टमवलम्बते।

धीरास्तं तनपश्यन्ति पश्यन्त्यात्मानमव्ययम् ॥४०॥

अन्वयः-यत् दृष्टम् अवलम्बते तस्य आत्मनः दर्शनम् क; ते धीराः तम् पश्यन्ति ( किन्तु ) तम् अव्ययम् आत्मानम् पश्यन्ति ॥ ४०॥

जो अज्ञानी पुरुष दृष्ट पदार्थोंको सत्य मानता है, उसको अत्मदर्शन किस प्रकार हो सक्ता है? परंतु धैर्यवान् पुरुष तिन दृष्ट पदार्थोको सत्य नहीं मानता है किंतु एक अविनाशी आत्माको देखता है ॥४०॥

क निरोधो विमूढोऽस्य यो निबन्धं करोति वै ।

स्वारामस्यैव धीरस्य सर्वदासावकृत्रिमः॥४१॥