पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/१६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषाटीकासहिता। १५३ अन्वयः-यदा स्वात्मनः अकर्तृत्वम् अभोक्तृत्वम् मन्यते तदा एव ( अस्य ) समस्ताः चित्तवृत्तयः क्षीणाः भवन्ति ॥५१॥ _जब पुरुष अपने विर्षे कर्तापनेका और भोक्तापनेका अभिमान त्याग देता है तबही उस पुरुषकी संपूर्ण चित्तकी वृत्ति क्षीण हो जाती हैं ॥५१॥ उच्छृखलाप्यकृतिका स्थिति(रस्य राजते। न तु सस्टहचित्तस्य शांति- मूंढस्य कृत्रिमा॥५२॥ अन्वयः-धीरस्य उच्छृखला अपि अकृतिका स्थितिः राजते; सस्पृहचित्तस्य मूहस्य कृत्रिमा शांतिः तु न ( राजते ) ॥ ५२॥ जो पुरुष निःस्पृहचित्त होता है उस धैर्यवान ज्ञानीकी स्वाभाविक शांतिरहितभी स्थिति शोभायमान होती है और इच्छासे आकुल है चित्त जिसका ऐसे अज्ञानी पुरुषकी बनावटी शांति शोभित नहीं होती है ॥५२॥ विलसंति महाभोगविशन्ति गिरिग- हरान् । निरस्तकल्पना धीरा अबद्धा मुक्तबुद्धयः॥५३॥ अन्वयः-अबद्धाः मुक्तबुद्धयः निरस्तकल्पनाः धीराः महामोगैः विलसति गिरिगह्वरान् विशन्ति ॥५३॥