पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/१७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रगीता। स एव धन्य आत्मज्ञः सर्वभावेषु यः समः । पश्यञ्मृण्वन्स्टशअिघनश्न- निस्तषमानसः॥६५॥ अन्वयः-सः एव आत्मज्ञः धन्यः यः सर्वभावेषु समः ( भवति अत एव सः) पश्यन् शृण्वन् स्पृशन् जिघ्रन् अनन् ( अपि) निस्तर्षमानसः ( भवति ) ॥ ६५ ।। वही धैर्यवान ज्ञानी धन्य है, जो संपूर्ण भावोंमें समा- नबुद्धि रखता है, इस कारणही वह देखता हुआ, श्रवण करता हुआ, स्पर्श करता हुआ, सूंघता हुआ और भोजन करता हुआभी सब प्रकारकी तृष्णारहित मनवा- ला होता है ॥६५॥ कसंसारक चाभासः क्व साध्यं क च साधनम् । आकाशस्येव धीरस्य निर्विकल्पस्य सर्वदा॥६६॥ अन्वयः-आकाशस्य इव सवदा निर्विकल्पस्य धीरस्य संतारः क आभासः च क साध्यम् व साधनम् च क ॥ ६६ ॥ जो धैर्यवान ज्ञानी है, वह संपूर्ण संकल्पविकल्परहित होता है, उसको संसार कहां ? और संसारकाभान कहाँ और स्वर्गादिसाध्य कहां तथा यज्ञ आदि साधन कहां ! क्योंक वह सदा आकाशवत् निर्लेप और कल्पनारहित होता है॥६६॥