पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/१७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रगीता। इच्छासे रहित तथा सदा याग आदि साधनोंके विर्षे प्रीति न करनेवाला होता है ॥ ६८॥rg महदादि जगद्वैतं नाममात्रविजृम्भि- तम् । विहाय शुद्धबोधस्य किं कृत्य- मवशिष्यते ॥६९॥ . अन्वयः-दैतम् नाममात्रविजृम्भितम् महदादि जगत् विहाय शुद्धबोधस्य किम् कृत्यम् अवशिष्यते ॥ ६९ ॥ • द्वैत रूपसे भसनेवाले, नाममात्रही भिन्नरूपसे भासमान, महत्तत्व आदि जगत्के विषे कल्पनाको दूर करके स्वप्रकाश चैतन्यस्वरूप ज्ञानीको क्या कई कार्य करना बाकी रहता है ? अर्थात् कोई कार्य करना नहीं रहता है ॥ ६९॥ भ्रमभूतमिदं सर्व किञ्चिन्नास्तीति निश्चयी । अध्क्ष्यस्फरणः शुद्धः। स्वभावेनैव शाम्याते॥७॥ 1 अन्वयः-इदम् सर्वम् भ्रमभूतम् (परमार्थतः) किञ्चित् न अस्ति इति निश्चयी अलक्ष्यस्फुग्णः शुद्धः स्वभावेन एव शाम्यति ॥ ७० ॥ अधिष्ठानका साक्षात्कार होनेपर यह संपूर्ण विश्व 'भ्रममात्र है, परमार्थहाष्टसे कुछभी नहीं है, इस प्रकार जिसका निश्चय हुआ ह र स्वप्रकाश चेतनस्वरूप