पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ अष्टावक्रगीता।

तथा साक्षात् करके तदनंतर समीपस्थ विषयों के विर्षे प्राति करनेवाला आत्मज्ञाना मालिन्य काहय मूढपनको प्राप्त हो जाता है ॥४॥

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि।

मुनेजानतआश्चर्यममत्वमनुवर्तते ॥५॥

अन्वयः-सर्वभूतेषु च आत्मानम् आत्मनि च सर्वभूतानि जानतः मुनेः (विषयेषु) ममत्वम् अनुवर्तते (इति) आश्चर्यम्॥५॥

फिरभी ज्ञानीके विषयों में प्रीति करनेको निंदा करत हैं कि, ब्रह्मसे लेकर तृणपर्यंत संपूर्ण प्राणियोंके विर्षे अधिष्ठानरूपसे आत्मा विद्यमान है और संपूर्ण प्राणी आत्माके विषे अव्यस्त अर्थात् कल्पित हैं, जिस प्रकार कि, रज्जुके विर्षे सर्प कल्पित होता है, इस प्रकार जानते हुएभी मुनिको विषयोंके विममता होती है, यह बडाही आश्चर्य है. क्योंकि सीपीके विषेरजतको काल्पत जानकरभी ममता करना मूर्खताही होती है ॥५॥

आस्थितः परमाद्वैतं मोक्षार्थेऽपिव्यवस्थितः।

आश्चर्य कामवशगोषिकल केलिशिक्षया६॥

अन्धयः-परमाद्वैतम् आस्थितः ( तथा ) मोक्षार्थे व्यवस्थितः अपि कामवशगः (सन् ) केलिशिक्षया विकलः ( दृश्यते इति) याश्चर्यम् ॥६॥