पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ अष्टावक्रगीता।

अन्तस्त्यक्तकषायस्य निईन्द्रस्य निराशिषः॥

यदृच्छयागतो भोगो न दुःखाय नतुष्टये॥१४॥

अन्वयः-अन्तस्त्यक्तकषायस्य निईन्दस्य निराशिषः यदृच्छया आगतः भोगः दुःखाय न (भवति ) तुष्टये (च)न (भवति) १४

उपरोक्त विषयमें हेतु कहते हैं कि, अन्तःकरणके रागद्वेषादि कषायोंको त्यागनेवाले और शीत उष्णादि द्वंदरहित तथा विषयमात्रकी इच्छासे रहित जो ज्ञानी पुरुष तिसको दैवगतिसे प्राप्त हुआ भोग न दुःखदायक होता है और न प्रसन्न करनेवाला होता है ॥१४॥

इति श्रीमदष्टावकविरचितायां ब्रह्मविद्यायां सान्वय- भाषाटीकया सहितमाक्षेपद्वारोपदेशकं नाम तृतीयं प्रकरणं समाप्तम् ॥३॥

अथ तुरीयं प्रकरणम् ४.

हन्तात्मज्ञस्य धीरस्य खेलतो भोगलीलया ।

नहि संसारवाहीकर्मूढैः सह समानता ॥१॥

अन्वयः-हन्त भोगलीलया खेलतः आत्मज्ञस्य धीरस्य संसार- बाहीकैः मूढैः सह समानता नहि ॥ १॥