पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषाटीकासहिता। ५७

कर्म करे अथवा न करे तोभी वह इस लोक तथा पर- लोकके विषं भयको नहीं प्राप्त होता है॥६॥

इति श्रीमदष्टावक्रमनिविरचितायां ब्रह्मविद्यायां सान्व- यभाषाटीकया सहितं शिष्यप्रोक्तानुभवोल्लास- षट्वं चतुर्थ प्रकरणं समाप्तम् ॥ ४॥

अथ पञ्चमं प्रकरणम् ५.

नते संगोऽस्ति केनापि किं शुद्धस्त्य-का तुमिच्छसि ॥

संघातविलयं कुर्वन्नेव-मेवलयं व्रज॥१॥

अन्वयः-( हे शिष्य ! ) ते केन अपि सङ्गः न अस्ति; शुद्धः (त्वम् ) किम् त्यम् ( उपादातुं च ) इच्छसि; संघातविलयम् कुर्वन् एवम् एव लयम् व्रज ॥ १॥

इस प्रकार शिष्यकी परीक्षा लेकर उसको दृढ उप- देश दिया, अब चार श्लोकोंसे गुरु लयका उपदेश करते हैं, हे शिष्य ! तू शुद्धबुद्धस्वरूप है, अहंकारादि किसी- केभी साथ तेरा संबंध नहीं है, सो नित्य शुद्धबुद्ध मुक्त- स्वभाव तू त्यागनेको ओर ग्रहणको किसको इच्छा करता है अर्थात तेरे त्यागने और ग्रहण करने योग्य कोई पदार्थ नहीं है, तिस कारण संघातका निषेध करता