पृष्ठम्:Bergaigne - Le Bhâminî-Vilasa. Recueil de sentences du Pandit Djagannatha.djvu/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३ श्रितो वृन्दारण्यं नतनिखिलवृन्दारकवृतो मम स्वान्तधान्तं तिरयतु नवीनो जलधरः ॥ ५॥ ग्रीष्मचण्डकरमण्डलभीष्म ऽवालससरणतापततः प्रावृषेण्य इव वारिधरो मे वेदनां हरतु वृलवरणयः ॥ ६॥ अपारे संसारे विषमविषयारण्यसरणौ मुञ्जाम श्राम बिगलितविरामं जडमतेः। परिश्रान्तस्यायं तरणितनयातीरनिलये समन्तात्सतष हरिनवतमालस्तिरयतु ॥ ७॥ ग्रालिङ्गितो जलधिकन्यकया सलीलं तस्रः प्रयङ्गलतघव ततस्तमालः। देहावसानसमये कृदये मदीये देवश्चकास्तु भगवानरविन्द्रनाभः ॥ ८ ।। नयनानन्दसंतुन्दिलीकरणक्षमा। तिरयवाणु संताप कापि कादम्बिनी मम ॥ ६ ॥ वाचा निमलया सुधामधुरया यां नाथ शिक्षामदा स्तां स्वप्ने ऽपि न संस्पृशाम्यहमहंभावावृतो निवषः। इत्यागःशतशालिनं पुनरपि स्वयेषु मां बिभ्रत स्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तो ऽपरः ॥ १०॥ पातालं व्रज याति वा सुरपुरीमारेर् मेरोः शिरः पारावारपरंपरां तर तथाष्याशा न शाता तव।