पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देहो रोगनिधिर्जरावशगतो लीनान्तकाधिष्ठितो
यो नित्यप्रतिघातरुद्धविषयस्तीरे यथा पादपः ।
तं लब्ध्वा सुकृतैरनेकगुणितैर्देहात्मना विस्मितो
मत्तो यो बलरूपयौवनगुणैर्दोषान्नतान् पश्यति ॥

तस्मादनपराद्धः खल्वयं तपस्वी पुनरपि समाह्वानं करिष्ये । शाण्डिल्य! शाण्डिल्य!
॥ततः प्रविशति शाण्डिल्यः॥
शाण्डि—पुडमं एव्व अहं करडअसेसममिद्धे णिरक्खरप्पक्खित्तजिह्वे
कण्ठप्पसत्तजण्णोपवीदे बंमण्णमत्तपरितुठ्ठे कुळे पसूदो तदो
दुदीअं अह्माणं गेहे असणणासेण बुभुक्खिदो पादरसणळोहेण
सक्किअ समणअं पव्वइदोह्म ॥ तदो तहिं दासीए उत्ताणं
एककाळ भत्तंतणेण बुभुक्खिदो तंवि विसज्जिअ चीवरं छिंदिअ
पत्तं पतोळिअ छत्तमत्तं गहिअ णिग्गदोह्मि । तदोतिदीअं
इमस्स दुट्ठाचय्यस्स भभंडभारगद्दहो संउत्तोता कर्हि एणु खु
कुदो णु खु गदो भअवो अा एसो दुट्ठळिगी पादरसणळोहेण
एअाई भिक्खं अार्हिडिदुं गदोत्ति तक्केमि जावअदूरगदं भअ.
वंतं संभावेमि (परिक्रम्य दृष्ट्वा) एसो खु भअवो (अपस्पृश्य)
मरिसेदु मरिसेदु भञ्अवो । →
शाण्डिल्य न भेतव्यं न भेतव्यम् ।
1
प्रथममेवाहं करटकशेषसमिद्धे निरक्षरप्रक्षिप्त जिह वे कण्ठप्रसक्त
यज्ञोपवीते ब्राह्मण्यमात्रपरितुष्टे कुले प्रसूत* । ततो द्वितीयमस्माकं गृहेऽश-
ननाशेन
स्तत्र द
बुभुक्षितः प्रातरशनलोभेन शाक्यश्रमणकं प्रवजितोऽस्मि । तत-
ास्याः पुत्त्त्राणां एककालभक्तत्वेन बुभुक्षितः तमपि विसृज्य