पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

भगवदज्जुकम् ३१
यावदहमपि भगवत्सन्देशमनुतिष्ठामि ।
( गणिकामुपगम्य )
भगवन्मुच्यतां वृषल्याश्शरीरम् ।
गणि -- छन्दतश्* ।
यम - यथास्याजीवविनिमयं कृत्वा यावदहमपि स्वकार्यमनु-
तिष्ठामि | →
( तथा कृत्वा निष्क्रान्तश्8 )
परि -- शाण्डिल्य ! शाण्डिल्य !
1 एसो खु भञ्अवो पथ्यवत्थिदो ।
गणि - 2 परहुदिए परहुदिए,
चेटी - 3 एसा अज्जुअा सहावेण मंतेदि ॥
माता -4 जादे वसंदसेणे ।
रामि - हन्त पसन्ना ! प्रिये वसन्तसेने इतः ।
( निष्क्रान्ता गणिका, रामिलकश्चेटी सपरिवारा माता च)
शाण्डि - 5 भअवं.किं एदं ?
परि - महती खलु कथा• अावासे कथयिष्यामि ।
( दिशोऽवलोक्य )
गतो दिवसः , सम्प्रति हि
1 एष खलु भगवान्पर्यवस्थितः ॥
2 परभृतिके परभृतिके;
8 एषा अज्जुका स्वभावेन मन्त्रयते ।
4 जाते वसन्तसेने?
5 भगवन्किमिदम् ?