पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररताकरे तमव्याद्भुवनैकनाथः पायाद्रजंतं प्रमथाधिनाथः । वेदां- तवेद्योऽवतु मां निषण्णं मामव्ययः पातु शिवः शयानम् ॥ २४ ॥ मार्गेषु मां रक्षतु नीलकंठः शैलादिदुर्गेषु पुरत्र- यारिः । अरण्यवासादिमहाप्रवासे पायान्मृगव्याध उदा. रशक्तिः ॥ २५ ॥ कल्पांत काटोपपटुप्रकोपस्फुटाट्टहासो- चलिताण्डकोशः । घोरारिसेनार्णवदुर्निवारमहाभयाद्र- क्षतु वीरभद्रः ॥ २६ ॥ पत्त्यश्वमातंगघटावरूथसहस्रल- क्षायुतकोटिभीषणम् । अक्षौहिणीनां शतमाततायिनां छिंद्यान्मृडो घोरकुठारधारया ॥ २७ ॥ निहंतु दस्यून्प्रल- यानलाचिर्वलत्रिशूलं त्रिपुरांतकस्य । शार्दूलसिंहर्क्षवृ कादिहिंस्रान्संत्रासयत्वीशधनुः पिनाकः ॥२८॥ दुःस्वप्न- दुःशकुन दुर्गति दौर्मनस्यदुर्भिक्ष दुर्व्यसनदुःसहदुर्यशांसि । उत्पात ताप विषभीतिमसहार्तिव्याधींश्च नाशयतु मे ज- गतामधीश ॥ २९ ॥ ॐनमो भगवते सदाशिवाय स- कलतत्त्वात्मकाय सर्वमंत्रस्वरूपाय सर्वयंत्राधिष्ठिताय स वतंत्रस्वरूपाय सर्वतत्वविदूराय ब्रह्मरुद्रावतारिणे नील- कंठाय पार्वतीमनोहरप्रियाय सोमसूर्याग्निलोचनाय भ स्मोद्धूलितविग्रहाय महामणिमुकुटधारणाय माणिक्यभू षणाय सृष्टिस्थितिप्रलयकालरौद्रावताराय दक्षाध्वरध्वंस- काय महाकालभेदनाय मूलाधारैक निलयाय तत्त्वाती- ताय गंगाधराय सर्वदेवाधिदेवाय षडाश्रयाय वेदांत- त्रिवर्गसाधनायानंतकोटिब्रह्मांडनायकायानंत- साराय