पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररलाकरे रद तंत्रोपकरणम् । सुरास्तां तामृद्धिं दधति तु भवद्भ्रू- प्रणिहितां नहि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥ ८ ॥ ध्रुवं कश्चित्सर्वं सकलमपरस्त्वध्रुवमिदं परो धौ- व्याधौग्ये जगति गदति व्यस्तविषये । समस्तेऽप्येतस्मि- न्पुरमथन तैर्विस्मित इव स्तुवञ्जिहेमि त्वां न खलु ननु धृष्टा मुखरता ॥ ९ ॥ तवैश्वर्यं यत्नाद्यदुपरि विरिंचो हरिरधः परिच्छेत्तुं यातावनलमनलस्कंधवपुषः । ततो भक्तिश्रद्धाभरगुरुगृणयां गिरिश यत् स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ॥ १० ॥ अयत्नादापाद्य त्रिभु- वनमवैव्यतिकरं दशास्यो यद्वाहूनभृत रणकंडूपरवशा- न् । शिरःपद्मश्रेणीरचितचरणांभोरुहबलेः स्थिरायास्त्व- द्भक्तेत्रिपुरहर विस्फूर्जितमिदम् ॥ ११ ॥ अमुष्य त्वत्से- वासमधिगतसारं भुजवनं बलात्कैलासेऽपि त्वदधिव- सतौ विक्रमयतः । अलभ्या पातालेऽप्यलसचलितांगुष्ट- शिरसि प्रतिष्ठा त्वय्यासी हुवमुपचितो मुह्यति खलः ॥ १२ ॥ यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सतीमधश्चक्रे बाणः परिजनविधेयत्रिभुवनः । न तच्चित्रं तस्मिन्वरिव- सितरि त्वच्चरणयोर्न कस्या उन्नत्यै भवति शिरसस्त्वय्य वनतिः ॥ १३ ॥ अकांडब्रह्मांडक्षयचकित देवासुरकृपा- विधेयस्याऽऽसीद्यस्त्रिनयन विषं संहृतवतः । स कल्माषः कंटे तव न कुरुते न श्रियमहो विकारोऽपि लाध्यो भु- vd