पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवस्तोत्राणि । वनभयभंगव्यसनिनः ॥ १४ ॥ असिद्धार्था नैव क्वचिदपि सदेवासुरनरे निवर्तते नित्यं जगति जयिनो यस्य विशि- खाः । स पश्यन्नीश त्वामितरसुरसाधारणमभूत् स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः ॥ १५ ॥ मही- पादाघाताहजति सहसा संशयपदं पदं विष्णोर्भ्राम्य- द्भुजपरिघरुग्णग्रहगणम् । मुहुद्यौंदौस्थ्यं यात्यनिभृत- जटाताडिततटा जगायै त्वं नटसि ननु वामैव विभु- ता ॥ १६ ॥ वियव्यापी तारागणगुणितफेनोद्गमरुचिः प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते । जगवीपाका- रं जलधिवलयं तेन कृतमित्यनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ॥ १७ ॥ रथः क्षोणी यंता शतधृतिरगेंद्रो धनुरथो स्थांगे चंद्राक रथचरणपाणिः शर इति । दिध- क्षोस्ते कोऽयं त्रिपुरतृणमाडंबरविधिर्विधेयैः क्रीडंत्यो न खलु परतंत्राः प्रभुधियः ॥१८॥ हरिस्ते साहस्रं कमलब- लिमाधाय पदयोर्यदेकोने तस्मिन्निजमुदहरनेत्रकमलम् | गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥ १९ ॥ ऋतौ सुप्ते जाग्रत्व- मसि फलयोगे ऋतुमतां व कर्म प्रध्वस्तं फलति पुरुषा राधनमृते । अतस्त्वां संप्रेक्ष्य ऋतुषु फलदानप्रतिभुवं श्रुतौ श्रद्धां बध्वा दृढपरिकरः कर्मसु जनः ॥ २० ॥ क्रियादक्षो दक्षः ऋतुपतिरधीशस्तनुभृतामृषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः । ऋतुश्रेषस्त्वत्तः ऋतुफलवि-