पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवस्तोत्राणि | हासनस्थं मनोहारि सर्वोगरलादिभूषम् | जटाहीं दुगंगा- स्थिशश्यर्कमौलिं परं शक्तिमित्रं नुमः पंचवक्रम् ॥ ३ ॥ शिवेशानतत्पूरुषाघोरवामादिभिर्ब्रह्मभिर्हन्मुखैः षड्भि- रंगे: । अनौपम्यषट् त्रिंशतं तत्त्वविद्यामतीतं परं त्वां कथं वेत्ति को वा ॥ ४ ॥ प्रवालप्रवाहप्रभाशोणमर्धं मरुत्व- न्मणि श्रीमहः श्याममर्धम् । गुणस्यूतमेकं वपुश्चैकमंतः स्मरामि स्मरापत्तिसंपत्तिहेतुम् ॥ ५ ॥ स्वसेवासमायात- देवासुरेंद्रानमन्मौलिमंदारमालाभिषिक्तम् । नमस्यामि शंभो पदांभोरुहं ते भवांभोधिपोतं भवानी विभाव्यम् ॥ ६ ॥ जगन्नाथ मन्नाथ गौरीसनाथ प्रपन्नानुकंपिन्वि- पन्नार्तिहारिन् । महःस्तोममूर्ते समस्तैकबंधो नमस्ते नम- स्ते पुनस्ते नमोऽस्तु ॥ ७ ॥ महादेव देवेश देवादिदेव स्मरारे पुरारे यमारे हरेति । ब्रुवाणः स्मरिष्यामि भक्त्या भवतं ततो मे दयाशील देव प्रसीद ॥ ८ ॥ विरूपाक्ष विश्वेश विद्यादिकेश त्रयीमूल शंभो शिव त्र्यंबक त्वम् । प्रसीद स्मर त्राहि पश्याव पुष्य क्षमस्वामुहीति क्षपा हि क्षिपामः ॥ ९ ॥ त्वदन्यः शरण्यः प्रपन्नस्य नेति प्रसीद स्मरन्नेव हन्यास्तु दैन्यम् । न चेत्ते भवेद्भक्तवात्सल्यहा- निस्ततो मे दयालो दयां संनिधेहि ॥ १० ॥ अयं दानका- लस्त्वहं दानपात्रं भवान्नाथ दाता त्वदन्यं न याचे । भवद्भक्तिमेव स्थिरां देहि मह्यं कृपाशील शंभो कृतार्थो- -