पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/११४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ बृहत्स्तोत्ररत्नाकरे स्मि तस्मात् ॥ ११ ॥ पशुं वेत्सि चेन्मां त्वमेवाधिरूढं कलंकीति वा मूर्ध्नि घत्से त्वमेव । द्विजिह्वः पुनः सोपि ते कंठभूषा त्वदंगीकृताः शर्व सर्वेऽपि धन्याः ॥ १२ ॥ न शक्नोमि कर्त परद्रोहलेशं कथं प्रीयसे त्वं न जाने गिरीश | तदा हि प्रसन्नोसि कस्यापि कांतासुतगोहिणो वा पितृदो- हिणो वा ॥१३॥ स्तुतिं ध्यानमर्ची यथावद्विधातुं भज- नप्यजानन्महेशावलंबे । त्रसंतं सुतं त्रातुमग्रे मृकंडोर्य- मप्राणनिर्वापणं त्वत्पदानम् ॥ १४ ॥ अकंटे कलंकादनंगे भुजंगादपाणौ कपालादभालेऽनलाक्षात् । अमौलौ शशां- कादवामे कलत्रादहं देवमन्यं न मन्ये न मन्ये ॥ १५ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्री मच्छंकराचार्यविर- चितं श्रीशिवभुजंगप्रयातस्तोत्रं संपूर्णम् ॥ ' ४१. शिवषडक्षरस्तोत्रम् | श्रीगणेशाय नमः ॥ ॐकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः । कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥ १॥ नमंति ऋषयो देवा नमंत्यप्सरसां गणाः । नरा नमंति देवेशं नकाराय नमो नमः ॥ २ ॥ महादेवं महात्मानं महाध्यानं परायणम् । महापापहरं देवं मकाराय नमो नमः ॥ ३ ॥ शिवं शांतं जगन्नाथं लोकानुग्रहकारकम् । शिवमेकपदं नित्यं शिकाराय नमो नमः ॥ ४ ॥ वाहनं वृषभो यस्य वासुकिः कंठभूषणम् । वामे शक्तिधरं देवं