पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/११८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररलाकरे सोऽचिरासह तेनैव शिवेन मोदते ॥ २० ॥ इत्युपम- न्युकृतं शिवस्तोत्रं संपूर्णम् ॥ ४४. शिवापराधक्षमापनस्तोत्रम् | श्रीगणेशाय नमः ॥ आदौ कर्मप्रसंगात् कलयति क लुषं मातृकुक्षौ स्थितं मां विषमूत्रामेध्यमध्ये कथयति नितरां जाठरो जातवेदाः । यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं क्षंतव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥ १ ॥ बाल्ये दुःखातिरेका- न्मललुलितवपुः स्तन्यपाने पिपासा नो शक्तश्चेंद्रियेभ्यो भवगुणजनिता जंतवो मां तुदंति । नानारोगादिदुःखाद्रु- दनपरवशः शंकरं न स्मरामि क्षंतव्यो मेऽपराधः शिव शिव० ॥ २ ॥ प्रौढोऽहं यौवनस्थो विषयविषधरैः पंचभि र्मर्मसंधौ दृष्टो नष्टो विवेकः सुतधनयुवतिस्वादसौख्ये निषण्णः । शैवीचिंताविहीनं मम हृदयमहो मानगर्वाधि- रूढं क्षंतव्यो मेऽपराधः शिव शिव० ॥ ३ ॥ वार्धक्येचेंद्रि- याणां विगतगतिमतिश्चाधिदेवादितापैः पापै रोगैर्वियोग- स्त्वनवसितवपुः प्रौढहीनं च दीनम् । मिथ्यामोहाभि- लाषैर्भमति मम मनो धूर्जटेर्ध्यानशून्यं क्षंतव्यो मेऽप- राधः शिव शिव० ॥ ४ ॥ नो शक्यं स्मातकर्म प्रतिपदगह- नप्रत्यवायाकुलाख्यं श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गे सुरारे । ज्ञातो धर्मो विचारैः श्रवणमननयोः किं