पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/११९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवस्तोत्राणि | निदिध्यासितव्यं क्षंतव्यो मेऽपराधः शिव शिव० ॥ ५ ॥ स्नात्वा प्रत्यूपकाले स्त्रपनविधिविधौ नाहृतं गांगतोयं पू- जार्थ वा कदाचिद्वहुतरगहनात्खंडबिल्वीदलानि । नानीता पद्ममाला सरसि विकसिता गंधपुष्पैस्त्वदर्थं क्षंतव्यो मेऽप- राधः शिव शिव० ॥ ६ ॥ दुग्धैर्मध्वाज्ययुक्तैर्दधिसितस- हितैः नापितं नैव लिंगं नो लिप्तं चंदनाद्यैः कनकविर- चितं पूजितं न प्रसूनैः । धूपैः कर्पूरदीपैर्विविधरसयुतै- नैव भक्ष्योपहारैः क्षंतव्यो मेऽपराधः शिव शिव० ॥७॥ ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो हव्यं ते लक्षसंख्यैर्हुतवहवदने नार्पितं बीजमंत्रैः । नो तप्तं गांगतीरे व्रतजपनियमै रुद्र जाध्यैर्न वेदैः क्षेतव्यो मे- ऽपराधः शिव शिव० ॥८॥ स्थित्वा स्थाने सरोजे प्रणव- मयमरुत्कुंडले सूक्ष्ममार्गे शांते स्वांते प्रलीने प्रकटितवि- भवे ज्योतिरूपे पराख्ये। लिंगज्ञे ब्रह्मवाक्ये सकलतनुगतं शंकरं न स्मरामि क्षंतव्यो मेऽपराधः शिव शिव० ॥९॥ ननो निःसंगशुद्धस्त्रिगुणविरहितो ध्वस्तमोहांधकारो ना- साये न्यस्तदृष्टिर्विदितभवगुणो नैव दृष्टः कदाचित् । उन्मन्याsवस्थया त्वां विगतकलिमलं शंकरं न स्मरामि क्षंतव्यो मेऽपराधः शिव शि० ॥१०॥ चंद्रोद्भासितशेखरे स्मरहरे गंगाधरे शंकरे सर्पैर्भूषितकंठकर्णविवरे नेत्रोत्थ- वैश्वानरे | दंतित्वकृतसुंदरांबरधरे त्रैलोक्यसारे हरे मो- ● • -