पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवस्तोत्राणि | नर्मदयोः पवित्रे समागमे सज्जनतारणाय । सदैव मांधा- तृपुरे वसंतमोंकारमीशं शिवमेकमीडे ॥ ४ ॥ पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसंतं गिरिजासमेतम् । सुरासुरा- राधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥ ५ ॥ यास्ये सदंगे नगरेऽतिरम्ये विभूषितांगं विविधैश्च भोगैः । सद्भ- क्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥ ६ ॥ महाऽद्विपार्श्वे च तटे रमंतं संपूज्यमानं सततं मुनींद्रैः । सुरासुरैर्यक्ष महोरगाद्यैः केदारमीशं शिवमेकमीडे ॥ ७ ॥ सह्याद्विशीर्षे विमले वसंतं गोदावरीतीरपवित्रदेशे | यह र्शनात्पातकमाशु नाशं प्रयाति तं त्र्यंबकमीशमीडे ॥८॥ सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः । श्रीरामचंद्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥ ९ ॥ यं डाकिनीशाकिनीकासमाजे निषेव्यमाणं पिशि- ताशनैश्च | सदैव भीमादिपदप्रसिद्धं तं शंकरं भक्तहितं नमामि ॥ १० ॥ सानंदमानंदवने वसंतमानंदकंदं हत- पापवृंदम् । वाराणसीनाथमंनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ ११ ॥ इलापुरे रम्यविशालकेऽस्मिन्समुल्लसंतं च जगद्वरेण्यम् | वंदे महोदारतरस्वभावं घृष्णेश्वराख्यं श रणं प्रपद्ये ॥ १२ ॥ ज्योतिर्मयद्वादशलिंगकानां शिवा- त्मनां प्रोक्तमिदं क्रमेण । स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच ॥ १३ ॥ इति श्रीद्वादश- ज्योतिर्लिंगम्तोत्रम् ||