पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररलाकरे ५०. वेदसारशिवस्तवः | श्रीगणेशाय नमः ॥ पशूनां पतिं पापनाशं परेशं गजेंद्रस्य कृत्तिं वसानं वरेण्यम् | जटाजूटमध्ये स्फुरद्वांगवारिं महा- देवमेकं स्मरामि स्मरारिम् ॥१॥ महेशं सुरेशं सुराराति- नाशं विभुं विश्वनाथं विभूत्यंगभूषम् | विरूपाक्षमिंदर्क- वह्नित्रिनेत्रं सदानंदमीडे प्रभुं पंचवक्रम् ॥ २ ॥ गणेशं गले नीलवर्ण गवेंद्रादिरूढं गणातीत रूपम भास्वरं भस्मना भूषितांगं भवानीकलत्रं भजे पं ॥३॥ शिवाकांत शंभो शशांकामौले महेशान जटाजूटधारिन् । त्वमेको जगद्व्यापको विश्वरू प्रसीद प्रभो पूर्णरूप ॥४॥ परात्मानमेकं जग निरीहं निराकारमोंकारवेद्यम् । यतो जायते प विश्वं तमीशं भजे लीयते यत्र विश्वम् ॥ ५ ॥ चापो न वह्निर्न वायुर्न चाकाशमास्ते ना ग्रीष्मो न शीतं न देशो न वेषो न यस्यास्ति तमीडे ॥ ६॥ अजं शाश्वतं कारणं कारणानां भासकं भासकानाम् | तुरीयं तमःपारमान परं पावनं द्वैतहीनम् ॥ ७ ॥ नमसे मूर्ते नमस्ते नमस्ते चिदानंदमूर्ते । गगस्य नमस्ते नमस्ते श्रुतिज्ञानगम्भ पाणे विभो विश्वनाथ महादेव शंभ