पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवस्तोत्राणि | १२३ ० सीपुरपते मणिकर्णिकेश वीरेश दक्षमखकाल विभो गणे- दश | सर्वज्ञ सर्वहृदयैकनिवास नाथ संसार० ॥ ५ ॥ श्रीम- न्महेश्वर कृपामय हे दयालो हे व्योमकेश शितिकंठ गणा- धिनाथ | भस्मांगराग नृकपालकलापमाल संसार० ॥६॥ कैलास शैलविनिवास वृषाकपे हे मृत्युंजय त्रिनयन त्रि- जगन्निवास | नारायणप्रिय मदापहशक्तिनाथ संसार • ॥ ७ ॥ विश्वेश विश्वभवनाशितविश्वरूप विश्वात्मक त्रि- भुवनैकगुणाभिवेश । हे विश्वबंधुकरुणामय दीनबंधो संसार० ॥ ८ ॥ गौरीविलासभुवनाय महेश्वराय पंचान- नाय शरणागतकल्पकाय । शर्वाय सर्वजगतामधिपाय तस्मै दारिद्र्य दुःखदहनाय नमः शिवाय ॥ ९ ॥ इति श्री- मच्छंकराचार्यविरचितं शिवनामावल्यष्टकं संपूर्णम् ॥ ५३. प्रदोषस्तोत्राष्टकम् । श्रीगणेशाय नमः ॥ सत्यं ब्रवीमि परलोकहितं ब्रवीमि सारं ब्रवीम्युपनिषद्धृदयं ब्रवीमि । संसारमुल्बणमसार- मवाप्य जंतोः सारोऽयमीश्वरपदांबुरुहस्य सेवा ॥ १ ॥ ये नार्चयंति गिरिशं समये प्रदोषे ये नार्चितं शिवमपि प्रण- मंति चान्ये । एतत्कथां श्रुतिपुर्न पिबंति मूढास्ते जन्म- जन्मसु भवंति नरा दरिद्वाः ॥ २ ॥ ये वै प्रदोषसमये परमेश्वरस्य कुर्वत्यनन्यमनसोंऽघ्रिसरोजपूजाम् । नित्यं प्रवृ दूधनधान्यकलत्रपुत्रसौभाग्यसंपदधिकाम्त इहैव लोके