पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे ५५. निर्वाणदशकम् । ० श्रीगणेशाय नमः ॥ न भूमिर्न तोयं न तेजो न वायुर्न खं नेंद्रियं वा न तेषां समूहः । अनैकांतिकत्वात्सुषुत्येकसि दुस्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ १ ॥ न वर्णा न वर्णाश्रमाचारधर्मान मे धारणाध्यानयोगादयोऽपि । अना- त्माश्रयोऽहं ममाध्यासहानात्तदेको० ॥२॥ न माता पिता वा न देवा न लोका न वेदा न यज्ञा न तीर्थं ब्रुवंति । सुषुप्तौ निरस्तातिशून्यात्मकत्वात्तदेको० ॥ ३ ॥ न सांख्यं न शैवं न तत्पांचरात्रं न जैनं न मीमांसकादेर्मतं वा । विशिष्टानुभूत्या विशुद्धात्मकत्वात्तदेको० ॥ ४ ॥ न शुक्लं न कृष्णं न रक्तं न पीतं न पीनं न कुब्जं न ह्रस्वं न दीर्घम् । अरूपं तथा ज्योतिराकारकत्वात्तदेको० ॥ ५ ॥ न जाग्रन्न मे स्वप्नको वा सुषुतिर्न विश्वो न वा तैजसः प्राज्ञको वा । अविद्यात्मकत्वात्रयाणां तुरीयं तदेको० ॥ ६ ॥ न शाम्ता न शास्त्रं न शिष्यो न शिक्षा न च त्वं न चाहं न चार्य प्रपंच: । स्वरूपावबोधाद्विकल्पासहिष्णुस्तदेको० ॥ ७ ॥ न चोर्ध्वं न चाधो न चांतर्न बाह्यं न मध्यं न तिर्यङ् न पूर्वा परा दिक् । वियद्व्यापकत्वाद खंडैक रूपस्तदेको० ॥८॥ अपि व्यापकत्वादितत्वात्प्रयोगात्स्वतःसिद्धभावादनन्या- श्रयत्वात् । जगत्तुच्छमेतत्समस्तं तदन्यस्तदेको० ॥ ९ ॥ न चैकं तदन्यहितीयं कुतः स्यान्न चाकेवलत्वं न या