पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवस्तोत्राणि । केवलत्वम् । न शून्यं न चाशून्यमद्वैतकत्वात्कथं सर्व- वेदांतसिद्धं ब्रवीमि ॥ १० ॥ इति श्रीमच्छंकराचार्य- विरचितं निर्वाणदशकस्तोत्रं संपूर्णम् ॥ ५६ निर्वाणषट्कम् । श्रीगणेशाय नमः ॥ मनोबुद्ध्यहंकारचित्तानि नाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे । न च व्योम भूमिर्न तेजो न वायुश्चिदानंदरूपः शिवोहं शिवोहम् ॥ १ ॥ न च प्राण- संज्ञो न वै पंचवायुर्न वा सप्तधातुर्न वा पंचकोशः । न वाक्पाणिपादं न चोपस्थपायू चिदानंद ० ॥२॥ न मे द्वेष- रागौ न मे लोभमोहौ मदो नैव मे नैव मात्सर्यभावः । न धर्मो न चार्थो न कामो न मोक्षश्चिदा० ॥ ३ ॥ न पुण्यं न पापं न सौख्यं न दुःखं न मंत्रो न तीर्थं न वेदा न यज्ञाः । अहं भोजनं नैव भोज्यं न भोक्ता चिदा० ॥ ४ ॥ न मृत्युर्न शंका न मे जातिभेदः पिता नैव मे नैव माता च जन्म । न बंधुर्न मित्रं गुरुनैव शिष्यश्विदा० ॥ ५ ॥ अहं निर्विकल्पी निराकाररूपी विभुत्वाच्च सर्वत्र सर्वेद्रि- याणाम् । न चासंगतं नैव मुक्तिर्न मे यश्चिदा० ॥ ६ ॥ इति श्रीमच्छंकराचार्यविरचितं निर्वाणषट्कं संपूर्णम् ॥ ५७. कालभैरवाष्टकम् । श्रीगणेशाय नमः ॥ देवराजसेव्यमानपावनांघ्रिपंकजं व्या लयज्ञसूत्रमिंदुशेखरं कृपाकरम् । नारदादियोगिवृंदवं-