पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवस्तोत्राणि | त्वा शंकरस्य प्रसादतः ॥ १४ ॥ इति श्रीब्रह्मवैवर्ते महा- पुराणे श्रीकृष्णजन्मखंडे हिमालयकृतं शिवस्तोत्रम् || ६०. शिवाष्टकम् | श्रीगणेशाय नमः ॥ प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्ना- थनाथं सदानंदभाजाम् । भवद्भव्यभूतेश्वरं भूतनाथं शिवं शंकरं शंभुमीशानमीडे ॥ १॥ गले रुंडमालं तनौ सर्पजालं महाकालकालं गणेशाधिपालम् | जटाजूटभंगोत्तरंगेर्वि- शालं शिवं० ॥२॥ मुदामाकरं मंडनं मंडयंतं महामंडलं भस्मभूषाधरं तम् । अनादिं ह्यपारं महामोहमारं शिवं० ॥ ३ ॥ तटाधोनिवासं महाहाहहासं महापापनाशं सदा सुप्रकाशम् । गिरीशं गणेशं सुरेशं महेशं शिवं० ॥ ४ ॥ गिरीन्द्वात्मजा संगृहीतार्धदेहं गिरौ संस्थितं सर्वदासन्न- गेहम् । परब्रह्म ब्रह्मादिभिर्वद्यमानं शिवं० ॥५॥ कपालं त्रिशूलं कराभ्यां दधानं पदांभोजनम्राय कामं ददानम् । बलीवर्दयानं सुराणां प्रधानं शिवं० ॥ ६ ॥ शरच्चंद्र- गात्रं गुणानदपात्रं त्रिनेत्रं पवित्रं धनेशस्य मित्रम् | अपर्णाकलत्रं चरित्र विचित्रं शिवं० ॥ ७ ॥ हरं सर्पहारं चिताभूविहारं भवं वेदसारं सदा निर्विकारम् | श्मशाने वसंतं मनोजं दहंतं शिवं० ॥ ८ ॥ स्तवं यः प्रभाते नरः शूलपाणेः पठेत्सर्वदा भर्गभावानुरक्तः । स पुत्रं धनं धा न्यमित्रं कलत्रं विचित्रः समासाद्य मोक्षं प्रयाति ॥ ९ ॥ इति श्रीशिवाष्टकं संपूर्णम् ॥