पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ बृहत्स्तोत्ररताकरे दिवाऽव्या देकदंतस्तु रात्रौ संध्यासु विघ्नहृत् ॥ १५ ॥ राक्षसासुरवेतालग्रहभूतपिशाचतः । पाशांकुशधरः पातु रजःसवतमः स्मृतीः ॥ १६ ॥ ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्ति तथा कुलम् । वपुर्धनं च धान्यं च गृहदा- रान्सुतान् सखीन् ॥ १७ ॥ सर्वायुधधरः पौत्रान् मयूरे- शोऽवतात्सदा । कपिलोऽजाविकं पातु गजाश्वान्विकटो- ऽवतु ॥ १८॥ भूर्जपत्रे लिखित्वेदं यः कंठे धारयेत्सुधीः । न भयं जायते तस्य यक्षरक्षः पिशाचतः ॥ १९ ॥ त्रिसं- ध्यं जपते यस्तु वज्रसारतनुर्भवेत् । यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ॥ २० ॥ युद्धकाले पठेद्यस्तु विजयं चाया हुवम् | मारोच्चाटनाकर्षंस्तंभ मोहन कर्मणि ॥ २१ ॥ सप्तवारं जपेदेतद्दिनानामेकविंशतिम् । तत्तत्फलमवा- नोति साधको नात्र संशयः ॥ २२ ॥ एकविंशतिवारं च पठेत्तावदिनानि यः । कारागृहगतं सद्यो राज्ञा मोचयेत् ॥ २३ ॥ राजदर्शनचेलायां पठेदेत स राजानं वशं नीत्वा प्रकृतीश्च सभां जयेत् ॥ २४ ॥ इदं गणेशकवचं कश्यपेन समीरितम् | मुद्गलाय च ते नाथ मांडव्याय महर्षये ॥ २५ ॥ मह्यं स माह कृपया कवचं सर्वसिद्धिदम् । न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥ २६ ॥ अनेनास्य कृता रक्षा न बाधाऽस्य भवे- व्यं च सुरतः 1