पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररताकरे ६१. द्वादशज्योतिर्लिंगानि । श्रीगणेशाय नमः ॥ सौराष्ट्रे सोमनाथं च श्रीशैले मल्लि- कार्जुनम् || उज्जयिन्यां महाकालमोंकारममलेश्वरम् ॥ १॥ परल्यां वैजनाथं च डाकिन्यां भोमशंकरम् । सेतुबंधे तु रामेशं नागेशं दारुकावने ॥ २ ॥ वाराणस्यां तु विश्वेशं त्र्यंबकं गौतमीतटे । हिमालये तु केदारं घुसृणेशं शिवा- लये ॥ ३ ॥ एतानि ज्योतिर्लिंगानि सायं प्रातः पठेन्नरः । सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥ ४ ॥ इति द्वादशज्योतिर्लिंगानि ॥ ६२. दारिद्र्यदहनशिवस्तोत्रम् | ✔ श्रीगणेशाय नमः ॥ विश्वेश्वराय नरकार्णवतारणाय क र्णामृताय शशिशेखरधारणाय । कर्पूरकांतिधवलाय जटा- धराय दारिद्र्यदुःखदहनाय नमः शिवाय ॥ १ ॥ गौरी- प्रियाय रजनीशकलाधराय कालांतकाय भुजगाधिपकं- कुणाय | गंगाधराय गजराजविमर्दनाय दारिद्र्य० ॥ २ ॥ भक्तिप्रियाय भवरोगभयापहाय उग्राय दुर्गभवसागरता- रणाय । ज्योतिर्मयाय गुणनामसुनृत्यकाय दारिद्र्य० ॥३॥ चर्माबराय शवभस्मविलेपनाय भालेक्षणाय मणिकुंडल- मंडिताय । मंजीरपादयुगलाय जटाधराय दारिद्र्य० ॥४॥ पंचाननाय फणिराजविभूषणाय हेमांशुकाय भुवनत्रय- मंडिताय । आनंदभूमिवरदाय तमोमयाय दारिद्र्य० ॥५॥