पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवस्तोत्राणि | हतित्रुटन्मुकुटकोटिभिर्मघवदादिभिर्भूयते । व्रजेम भव- दन्तिकं प्रकृतिमेत्य पैशाचिक किमित्यमरसंपदः प्रमथ- नाथ नाथामहे ॥५॥ त्वदर्चनपरायणप्रमथकन्यकालुंठितप्र- सूनसफलद्रुमं कमपि शैलमाशास्महे | अलं तटवितर्दि- काशयितसिद्धिसीमंतिनी प्रकीर्णसुमनोमनोरमण मेरुणा- मेरुणा ॥ ६ ॥ न जातु हर यातु मे विषयदुर्विलासं मनो मनोभवकथास्तु मे न च मनोरथातिथ्यभूः । स्फुरत्सुर- तरंगिणीतटकुटीरकोटौ वसन्नये शिव दिवानिशं तव भ वानि पूजापरः ॥ ७ ॥ विभूषणसुरापगाशुचितरालवाला- वलीवलदहलसीकरप्रकरसेकसंवर्धिता | महेश्वरसुरद्रुम- स्फुरितसज्जटामंजरी नमज्जनफलप्रदा मम नु हंत भूयादि- यम् ॥ ८॥ बहिर्विषयसंगतिप्रतिनिवर्तिताक्षावलेः समाधि- कलितात्मनः पशुपतेरशेषात्मनः । शिरःसुरसरित्तटीकुटि- लकल्पकल्पद्रुमं निशाकरकलामहं बटुविमृश्यमानां भजे ॥ ९ ॥ त्वदीयसुरवाहिनी विमलवारिधारावलजटागहन- गाहिनी मतिरियं मम क्रामतु । उपोत्तमसरित्तटीविटपि- ताटवी प्रोल्लसत्तपस्विपरिषत्तुलाममलमल्लिकाभ प्रभो १० इति श्रीलंकेश्वरविरचिता शिवस्तुतिः समाप्ता || ६५. शंकराष्ट्रकम् । श्रीगणेशाय नमः ॥ शीर्षजटागणभारं गरलाहारं सम- स्तसंहारम् । कैलासा द्विविहारं पारं भववारिधेरहं वंदे