पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे ॥ १ ॥ चंद्रकलोज्वलभालं कंठव्यालं जगत्रयीपालम् । कृतनरमस्तकमालं कालं कालस्य कोमलं वंदे ॥ २ ॥ को- पेक्षणहतकामं स्वात्मारामं नगेन्द्रजावामम् । संसृति- शोकविरामं श्यामं कंठेन कारणं वंदे ॥ ३ ॥ कटितटवि- लसितनागं खंडितयागं महाद्भुतत्यागम् । विगतविषयर- सरागं भागं यज्ञेषु बिभ्रतं वंदे ॥ ४ ॥ त्रिपुरादिकदनु- जांतं गिरिजाकांतं सदैव संशांतम् । लीलाविजितकृतांत भांतं स्वांतेषु देहिनां वंदे ॥ ५ ॥ सुरसरिदालुतकेशं त्रि- दशकुलेशं हृदालयावेशम् । विगताशेषक्लेशं देशं सर्वे- टसंपदां वंदे ॥ ६ ॥ करतलकलितपिनाकं विगतजराकं सुकर्मणां पाकम् । परपदवीतवराकं नाकंगमपूगवंदितं वंदे ॥ ७ ॥ भूतिविभूषितकायं दुस्तरमायं विवर्जितापा- यम् । प्रमथसमूहसहायं सायं प्रातर्निरंतरं वंदे ॥ ८॥ यस्तु पदाष्टकमेतद्ब्रह्मानंदेन निर्मितं नित्यम् । पठति समाहि- तचेताः प्राप्नोत्यंते स शैवमेव पदम् ॥ ९ ॥ इति श्रीमत्प- रमहंसस्वामिब्रह्मानंदविरचितं श्रीशंकराष्ट्रकं संपूर्णम् || ६६. शिवरक्षास्तोत्रम् | श्रीगणेशाय नमः ॥ अस्य श्रीशिवरक्षास्तोत्रमंत्रस्य याज्ञ- वल्क्य ऋषिः । श्रीसदाशिवो देवता । अनुष्टुप् छंदः । श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः । च रितं देवदेवस्य महादेवस्य पावनम् । अपारं परमो-