पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवस्तोत्राणि | दारं चतुर्वर्गस्य साधनम् ॥ १ ॥ गौरीविनायकोपेतं पंचवक्रं त्रिनेत्रकम् । शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥ २ ॥ गंगाधरः शिरः पातु भालमर्धेन्दुशेखरः | नयने मदनध्वंसी कर्णो सर्वविभूषणः ॥ ३ ॥ घ्राणं पातु पुरारातिर्मुखं पातु जगत्पतिः । जिह्वां वागीश्वरः पातु कंधरां शितिकंधरः ॥ ४ ॥ श्रीकंठः पातु मे कंठं स्कंधौ विश्वधुरंधरः । भुजौ भूभारसंहर्ता करौ पातु पिनाकध्रुक् ॥५॥ हृदयं शंकरः पातु जठरं गिरिजापतिः । नाभिं मृ- त्युंजयः पातु कटी व्याघ्राजिनांबरः ॥ ६ ॥ सक्थिनी पातु दीनार्तशरणागतवत्सलः । ऊरू महेश्वरः पातु जानुनी जग- दीश्वरः ॥७॥ जंघे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः । चरणौ करुणासिंधुः सर्वागानि सदाशिवः ॥ ८ ॥ एतां शिवबलोपेतां रक्षां यः सुकृती पठेत् । स भुक्त्वा सकला- न्कामान् शिवसायुज्यमाप्नुयात् ॥९॥ ग्रहभूतपिशाचाद्या- स्त्रैलोक्ये विचरंति ये । दूरादाशु पलायंते शिवनामाभि- रक्षणात् ॥ १० ॥ अभयंकरनामेदं कवचं पार्वतीपतेः । भक्त्या बिभर्ति यः कंठे तस्य वश्यं जगत्रयम् ॥ ११ ॥ इमां नारायणः स्वप्मे शिवरक्षां यथादिशत् । प्रातरुत्थाय योगींद्रो याज्ञवल्क्यस्तथाऽलिखत् ॥१२॥ इति श्रीयाज्ञ- वल्क्यप्रोक्तं शिवरक्षास्तोत्रं संपूर्णम् ॥