पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यस्तोत्राणि । ६७. सूर्यकवचम् | श्रीगणेशाय नमः ॥ श्रीसूर्य उवाच । सांब सांब महा- बाहो ऋणु मे कवचं शुभम् | त्रैलोक्यमंगलं नाम कवचं परमाद्भुतम् ॥ १॥ यज्ज्ञात्वा मंत्रवित्सम्यक् फलं प्रा- मोति निश्चितम् । यद्धृत्वा च महादेवो गणानामधिपो- भवत् ॥ २॥ पठनाद्धारणाद्विष्णुः सर्वेषां पालकः सदा । एवमिंद्रादयः सर्वे सर्वैश्वर्यमवानुयुः ॥ ३ ॥ कवचस्य ऋ- पिब्रह्मा छंदोनुष्टुबुदाहृतः । श्रीसूर्यो देवता चात्र सर्वदे- वनमस्कृतः ॥ ४ ॥ यशआरोग्यमोक्षेषु विनियोगः प्रकी- र्तितः । प्रणवो मे शिरः पातु घृणिर्मे पातु भालकम् ॥५॥ सूर्योऽव्यान्नयनद्वंद्वमादित्यः कर्णयुग्मकम् | अष्टाक्षरो म हामंत्रः सर्वाभीष्टफलप्रदः ॥ ६ ॥ ह्रीं बीजं मे मुखं पातु हृदयं भुवनेश्वरी । चंद्रबिंबं विंशदाद्यं पातु मे गुह्यदेश- कम् ॥ ७ ॥ अक्षरोऽसौ महामंत्रः सर्वतंत्रेषु गोपितः । शिवो वह्निसमायुक्तो वामाक्षीबिंदुभूषितः ॥ ८ ॥ एका- क्षरो महामंत्रः श्रीसूर्यस्य प्रकीर्तितः । गुह्याद्रुह्यतरो मं- त्रो वांछाचिंतामणिः स्मृतः ॥९॥ शीर्षादिपादपर्यंतं सदा पातु मनूत्तमः । इति ते कथितं दिव्यं त्रिषु लोकेषु दुर्ल- भम् ॥१०॥ श्रीप्रदं कांतिदं नित्यं धनारोग्य विवर्धनम् । कुष्ठ| दिरोगशमन महाव्याधिविनाशनम् ॥ ११ ॥ त्रिसं- ध्यं यः पठेन्नित्यमरोगी बलवान्भवेत् | बहुना किमिहो- -