पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररताकरे क्तेन यद्यन्मनास वर्तते ॥ १२ ॥ तत्तत्सर्वं भवेत्तस्य कव- चस्य च धारणात् । भूतप्रेत पिशाचाश्च यक्षगंधर्वराक्ष- साः ॥ १३ ॥ ब्रह्मराक्षसवेताला न द्रष्टुमपि तं क्षमाः । दूरादेव पलायंते तस्य संकीर्तनादपि ॥ १४ ॥ भूर्जपत्रे समालिख्य रोचनागुरुकुंकुमैः । रविवारे च संक्रांत्यां सप्त- म्यां च विशेषतः । धारयेत्साधक श्रेष्ठः श्रीसूर्यस्य प्रियो भवेत् ॥ १५ ॥ त्रिलोहमध्यगं कृत्वा धारयेद्दक्षिणे करे | शिखायामथवा कंठे सोपि सूर्यो न संशयः ॥१६॥ इति ते कथितं सांब त्रैलोक्यमंगलाभिधम् | कवचं दुर्लभं लोके तव स्नेहात्प्रकाशितम् ॥ १७ ॥ अज्ञात्वा कवचं दिव्यं यो जपेत्सूर्यमुत्तमम् । सिद्धिर्न जायते तस्य कल्प- कोटिशतैरपि ॥१८॥ इति श्रीब्रह्मयामले त्रैलोक्यमंगलं नाम सूर्यकवचं संपूर्णम् ॥ ६८. सूर्यकवचस्तोत्रम् । श्रीगणेशाय नमः ॥ याज्ञवल्क्य उवाच । शृणुष्व मुनि शार्दूल सूर्यस्य कवचं शुभम् । शरीरारोग्यदं दिव्यं सर्व- सौभाग्यदायकम् ॥ १ ॥ देदीप्यमानमुकुटं स्फुरन्मकर- कुंडलम् । ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत् ॥ २ ॥ शिरो मे भास्करः पातु ललाटं मेऽमितद्युतिः | नेत्रे दिन- मणिः पातु श्रवणे वासरेश्वरः ॥ ३ ॥ घ्राणं धर्मघृणिः पातु वदनं वेदवाहनः । जिह्वां मे मानदः पातु कंठं मे सुरवं-