पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यस्तोत्राणि । दितः ॥४॥ स्कंधौ प्रभाकरः पातु वक्षः पातु जनप्रियः । पातु पादौ द्वादशात्मा सर्वांगं सकलेश्वरः ॥ ५ ॥ सूर्यर क्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके | दधाति यः करे तस्य वशगाः सर्वसिद्धयः ॥ ६ ॥ सुनातो यो जपेत्स म्यग्योऽधीते स्वस्थमानसः । स रोगमुक्तो दीर्घायुः सुखं पुष्टिं च विंदति ॥ ७ ॥ इति श्रीमद्याज्ञवल्क्यविरचितं सूर्यकवचस्तोत्रं संपूर्णम् ॥ ६९. आदित्यहृदयम् । श्रीगणेशाय नमः ॥ शतानीक उवाच । कथमादित्यमु- धंतमुपतिष्ठेद्विजोत्तम । एतन्मे ब्रूहि विपेंद्र प्रपद्ये शरणं तव ॥१॥ सुमंतुरुवाच । इदमेव पुरा पृष्टः शंखचक्रग- दाधरः | प्रणम्य शिरसा देवमर्जुनेन महात्मना ॥ २ ॥ कुरुक्षेत्रे महाराज प्रवृत्ते भारते रणे । कृष्णनाथं समा- साद्य प्रार्थयित्वाब्रवीदिदम् ॥ ३ ॥ अर्जुन उवाच | ज्ञानं च धर्मशास्त्राणां गुह्याद्गुह्यतरं तथा । मया कृष्ण परि- ज्ञातं वाङ्मयं सचराचरम् ॥ ४ ॥ सूर्यस्तुतिमयं न्यासं वक्तुमर्हसि माधव | भक्त्या पृच्छामि देवेश कथयस्व प्रसादतः ॥५॥ सूर्यभक्तिं करिष्यामि कथं सूर्य प्रपूजयेत् । तदहं श्रोतुमिच्छामि त्वत्प्रसादेन यादव ॥ ६ ॥ श्रीभग- वानुवाच । रुद्रादिदैवतैः सर्वैः पृष्टेन कथितं मया । वक्ष्येहं सूर्यविन्यासं शृणु पांडव यवतः ॥ ७ ॥ अस्मा-