पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यम्तोत्राणि । नमोंकार वषट्रार सर्वयज्ञ नमोस्तु ते । ऋग्वेदाय यजुर्वेद सामवेद नमोऽस्तु ते ॥४४॥ नमो हाटकवर्णाय भास्क राय नमो नमः । जयाय जयभद्राय हरिदश्वाय ते नमः ॥४५॥ दिव्याय दिव्यरूपाय ग्रहाणां पतये नमः । नमस्ते शुचये नित्यं नमः कुरुकुलात्मने ॥ ४६ ॥ नमस्त्रैलोक्य- नाथाय भूतानां पतये नमः | नमः कैवल्यनाथाय नमस्ते दिव्यचक्षुषे ॥ ४७ ॥ त्वं ज्योतिस्त्वं द्युतिर्ब्रह्मा त्वं विष्णु- स्त्वं प्रजापतिः । त्वमेव रुद्रो रुद्रात्मा वायुरनिस्त्वमेव च ॥४८॥ योजनानां सहस्रे द्वे शते द्वे द्वे च योजने । एकेन निमिषार्धेन क्रममाण नमोऽस्तु ते ॥४९॥ नवयोजनल- क्षाणि सहस्रद्विशतानि च । यावद्धटीप्रमाणेन क्रममाण न- मोऽस्तु ते ॥५०॥ अग्रतश्च नमस्तुभ्यं पृष्ठश्च सदा नमः | पार्श्वतश्च नमस्तुभ्यं नमस्ते चास्तु सर्वदा ॥ ५३ ॥ नमः सुरारिहंत्रे च सोमसूर्याग्निचक्षुषे । नमो दिव्याय व्यो- माय सर्वतंत्रमयाय च ॥ ५२ ॥ नमो वेदांतवेद्याय सर्व- कर्मादिसाक्षिणे | नमो हरितवर्णाय सुवर्णाय नमो नमः || ५३ || अरुणो माघमासे तु सूर्यो वै फाल्गुने तथा । चैत्रमासे तु वेदांगो भानुर्वैशाखतापनः ॥ ५४ ॥ ज्येष्ठ- मासे तपेदिंद्र आषाढे तपते रविः । गभस्तिः श्रावणे मासि यमो भाद्रपदे तथा ॥५५॥ इषे सुवर्णरेताश्च का र्तिके च दिवाकरः । मार्गशीर्षे तपेन्मित्रः पौषे विष्णुः स नातनः ॥ ५६ ॥ पुरुषस्त्वधिके मासि मासाधिक्ये तु well 1 100