पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यम्तोत्राणि । हा ॥६९ ॥ तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः । गभ- स्तिहस्तो ब्रह्मण्यः सर्वदेवनमस्कृतः ॥ ७० ॥ आयुरारो- ग्यमैश्वर्य नरा नार्यश्च मंदिरे | यस्य प्रसादात्संतुष्टिरादि- त्यहृदयं जपेत् ॥ ७१ ॥ इत्येतैर्नामभिः पार्थ आदित्यं म्तौति नित्यशः । प्रातरुत्थाय कौंतेय तस्य रोगभयं नहि ॥ ७२ ॥ पातकान्मुच्यते पार्थ व्याधिभ्यश्च न संशयः । एकसंध्यं द्विसंध्यं वा सर्वपापैः प्रमुच्यते ॥७३॥ त्रिसंध्यं जपमानस्तु पश्येच्च परमं पदम् । यदहात्कुरुते पापं तद्- ह्वात्प्रतिमुच्यते ॥ ७४ |॥ यद्राव्यात्कुरुते पापं तद्राच्या प्रतिमुच्यते । ददुस्फोटककुष्ठानि मंडलानि विपूचिका ॥ ७५ ॥ सर्वव्याधिमहारोगभूतबाधास्तथैव च । डाकिनी शाकिनी चैव महारोगभयं कुतः ॥ ७६ ॥ ये चान्ये दुष्टरोगाश्च ज्वरातीसारकादयः । जपमानस्य नश्यंति जीवेच्च शरदां शतम् ॥ ७७ ॥ संवत्सरेण मरणं यदा तस्य ध्रुवं भवेत् | अशीष पश्यति च्छायामहोरात्रं धनंजय ॥ ७८ ॥ यस्त्विदं पठते भक्त्या भानोवारे महात्मनः । प्रातःस्त्राने कृते पार्थ एकाग्रकृतमानसः ॥ ७९ ॥ सुवर्ण- चक्षुर्भवति न चांधस्तु प्रजायते । पुत्र बान्धवसंपन्नो जायते चारुजः सुखी ॥८०॥ सर्वसिद्धिमवाप्नोति सर्वत्र विजयी भवेत् । आदित्यहृदयं पुण्यं सूर्यनामविभूषितम् ॥ ८१ ॥ श्रुत्वा च निखिलं पार्थ सर्वपापैः प्रमुच्यते । अतः परतरं नाम्ति सिद्धिकामस्य पांडव || ८२ ॥ एतज्ज- 10