पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे पत्र कौंतेय येन श्रेयो ह्यवाप्स्यसि । आदित्यहृदयं नित्यं यः पठेत्सुसमाहितः ||८३॥ भ्रूणहा मुच्यते पापात्कृतघ्नो ब्रह्मघातकः । गोघ्नः सुरापो दुर्भोजी दुष्प्रतिग्रहकारकः ॥ ८४ ॥ पातकानि च सर्वाणि दहत्येव न संशयः । य इदं शृणुयान्नित्यं जपेद्वाऽपि समाहितः ॥ ८५ ॥ सर्वपा पविशुद्धात्मा सूर्यलोके महीयते । अपुत्रो लभते पुत्रान्नि- र्धनो धनमाप्नुयात् ॥ ८६ ॥ कुरोगी मुच्यते रोगाद्भक्त्या यः पठते सदा । यस्त्वादित्यदिने पार्थ नाभिमात्रजले स्थितः ॥८७॥ उदयाचलमारूढं भास्करं प्रणतः स्थितः । जपते मानवो भक्त्या शृणुयाद्वापि सक्तितः ॥ ८८ ॥ स याति परमं यत्र देवो दिवाकरः । अमित्रदमनं पार्थ यदा कर्तुं समारभेत् ॥८९॥ तदा प्रतिकृतिं कृत्वा शत्रोश्चरणपांसुभिः । आक्रम्य वामपादेन ह्यादित्यहृदयं जपेत् ॥ ९० ॥ एतन्मंत्र समाहूय सर्वसिद्धिकरं परम् । ॐहों हिमालीढं स्वाहा । ॐहीं निलीढं स्वाहा । ॐ ह्रीं आलीढं स्वाहा । इति मंत्र: । त्रिभिश्च रोगी भवति ज्वरी भवति पंचभिः | जपैस्तु सप्तभिः पार्थ राक्षसों त नुमाविशेत् ॥ ९१ ॥ राक्षसेनाभिभूतस्य विकारान् शृणु पांडव । गीयते नृत्यते नन आस्फोटयति धावति ॥ १२ ॥ शिवारुतं च कुरुते हसते क्रंदते पुनः । एवं संपीड्यते पार्थ यद्यपि स्यान्महेश्वरः ॥ ९३ ॥ किं पुनर्मानुषः कश्चि-