पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यस्तोत्राणि । च्छौचाचारविर्जितः । पीडितस्य न संदेहो ज्वरो भवति दारुणः ॥ ९४ ॥ यदा चानुग्रहं तस्य कर्तुमिच्छेच्छुभंक रम् । तदा सलिलमादाय जपेन्मंत्रमिमं बुधः ॥ १५ ॥ नमो भगवते तुभ्यमादित्याय नमो नमः | जयाय जय- भद्राय हरिदश्वाय ते नमः ॥ ९६ ॥ स्नापयेत्तेन मंत्रेण शुभं भवति नान्यथा । अन्यथा च भवेद्दोषो नश्यते नात्र संशयः ॥ ९७ ॥ अतस्ते निखिलः प्रोक्तः पूजां चैन निबोध मे | उपलिते शुचौ देशे नियतो वाग्यतः शुचिः ॥ ९८ ॥ वृत्तं वा चतुरस्रं वा लिप्तभूमौ लिखेच्छुचि । त्रिधा तत्र लिखेत्पद्ममष्टपत्रं सकर्णिकम् ॥ ९९ ॥ अष्टपत्रं लिखेत्पद्मं लिप्तगोमयमंडले । पूर्वपत्रे लिखेत् सूर्यमा- नेय्यां तु रविं न्यसेत् ॥ १०० ॥ याम्यायां च विवस्वंतं नैऋत्यां तु भगं न्यसेत् । प्रतीच्यां वरुणं विद्याद्वायव्यां मित्रमेव च ॥ १ ॥ आदित्यमुत्तरे पत्रे ईशान्यां मित्रमेव च | मध्ये तु भास्करं विद्यात्क्रमेणैवं समर्चयेत् ॥ २ ॥ अतः परतरं नास्ति सिद्धिकामस्य पांडव | महातेजः समुद्यतं प्रणमेस कृतांजलिः ॥ ३ ॥ सकेसराणि पद्मानि करवीराणि चार्जुन | तिलतंडुलयुक्तानि कुशगंधोदकानि श्व ॥ ४ ॥ रक्तचंदनमिश्राणि कृत्वा वै ताम्रभाजने । धृत्वा शिरसि तत्पात्रं जानुभ्यां धरणीं स्पृशेत् ॥ ५ ॥ मंत्रपूतं गुडाकेश चार्घ्य दद्याभस्तये | सायुधं सरथं चैव 4