पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यस्तोत्राणि । कनकभूषितः । स मे भवतु सुप्रीतः पद्महस्तो दिवाकरः ॥ ५९ ॥ आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः | तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः ॥१६०॥ पंचर्म तु सहस्रांशुः षष्टं चैव त्रिलोचनः । सप्तमं हरिदश्वश्व अष्टमं तु विभावसुः || ६१ ॥ नवमं दिनकृत्प्रोक्तं दशमं द्वादशात्मकम् । एकादशं त्रयीमूर्तिर्वादशं सूर्य एव च ॥ ६२ ॥ द्वादशादित्यनामानि प्रातःकाले पठेन्नरः । दुःख- प्रणाशनं चैव सर्वदुःखं च नश्यति ॥ ६३ ॥ दद्रुकुष्ठहरं चैव दारिद्र्यं हरते ध्रुवम् । सर्वतीर्थप्रदं चैव सर्वकामप्रव र्धनम् ॥ ६४ ॥ यः पठेत्प्रातरुत्थाय भक्त्या नित्यमिदं नरः । सौख्यमायुस्तथाsरोग्यं लभते मोक्षमेव च ॥६५॥ अझिमीळे नमस्तुभ्यमिषत्वोर्जेस्वरूपिणे । अझ आयाहि वीतस्त्वं नमस्ते ज्योतिषां पते ॥६६॥ शन्नो देवि नमस्तु- भ्यं जगचक्षुर्नमोऽस्तु ते । पंचमायोपवेदाय नमस्तुभ्यं नमो नमः ॥६७॥ पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः । सप्ताश्वरथसंयुक्तो द्विभुजः स्यात्सदा रविः ॥ ६८ ॥ आ- दित्यस्य नमस्कारं ये कुर्वति दिने दिने । जन्मांतरस- हस्त्रेषु दारिद्र्यं नोपजायते ॥ ६९ ॥ उदयगिरिमुपेतं भा- स्करं पद्महस्तं निखिलभुवननेत्रं रत्नरत्नोपमेयम् । तिमि- रकरिमृगेंद्रं बोधकं पद्मिनीनां सुरवरमभिवंदे सुंदरं वि- श्ववंद्यम् ॥ १७० ॥ इति श्रीभविष्योत्तरपुराणे श्रीकृष्णा- र्जुनसंवादे आदित्यहृदयस्तोत्रं संपूर्णम् ॥ A