पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणेशस्तोन्नाणि । - तु गृहाण वस्त्रे ह्यनर्घ्य मौल्ये मनसा मया ते | दत्ते परि- च्छाद्य निजात्मदेहं ताभ्यां मयूरेश जनांश्च पालय ॥ १९॥ आचम्य विघ्नेश पुनस्तथैव चित्तेन दत्तं मुखमुत्तरीयम् । गृहाण भक्तप्रतिपालक त्वं नमो यथा तारकसंयुतं तु ॥ २० ॥ यज्ञोपवीतं त्रिगुणस्वरूपं सौवर्णमेवं ह्यहिनाथ- भूतम् | भावेन दत्तं गुणनाथ तत्त्वं गृहाण भक्तोद्धृतिकार- णाय ॥ २१ ॥ आचांतमेवं मनसा प्रदत्तं कुरुष्व शुद्धेन जलेन ढुंढे । पुनश्च कौमंडलकेन पाहि विश्वं प्रभो खेल- करं सदा ते ॥ २२ ॥ उद्यद्दिनेशाभमथो गृहाण सिंदूरकं ते मनसा प्रदत्तम् । सर्वागसंलेपनमादराद्वै कुरुष्व हेरंब च तेन पूर्णम् ॥ २३ ॥ सहस्रशीर्ष मनसा मया त्वं दत्तं किरीटं तु सुवर्णजं वै । अनेकरलैः खचितं गृहाण ब्रह्मेश ते मस्तकशोभनाय ॥ २४ ॥ विचित्ररतैः कनकेन ढुंढे युतानि चित्तेन मया परेश | दत्तानि नानापदकुंडलानि गृहाण शूर्पश्रुतिभूषणाय ॥ २५ ॥ झुंडाविभूषार्थमनंत- खेलिन् सुवर्णजं कंचुकमागृहाण | रलैश्च युक्तं मनसा मया यदत्तं प्रभो तत्सफलं कुरुष्व ॥ २६ ॥ सुवर्णरत्रैश्च युतानि ढुंढे सदैकदंताभरणानि कल्प | गृहाण चूड़ा- कृतये परेश दत्तानि दंतस्य च शोभनार्थम् ॥ २७ ॥ रतैः सुवर्णन कृतानि तानि गृहाण चत्वारि मया प्रकल्प्य | संभूषय त्वं कटकानि नाथ चतुर्भुजेषु ह्यज विघ्नहारिन्