पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररताकरे तवापर्णे कर्णे विशति मनुवर्णे फलमिदं जनः को जानीते जननि जपनीयं जपविधौ ॥ ६ ॥ चिताभस्मालेपो गरल- मशनं दिक्पटधरो जटाधारी कंठे भुजगपतिहारी पशु- पतिः । कपाली भूतेशो भजति जगदीशैकपदवीं भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ॥ ७ ॥ न मोक्षस्या- कांक्षा न च विभववांछापि च न मे न विज्ञानापेक्षा श शिमुखि सुखेच्छापि न पुनः । अतस्त्वां संयाचे जननि जननं यातु मम वै मृडानी रुद्राणी शिवशिवभवानीति जपतः ॥ ८ ॥ नाराधितासि विधिना विविधोपचारैः किं रुक्षचिंतनपरैर्न कृतं वचोभिः । श्यामे त्वमेव यदि किंचन मय्यनाथे धत्से कृपामुचितमंब परं तवैव ॥ ९ ॥ आपत्सु मनः स्मरणं त्वदीयं करोमि दुर्गे करुणार्णवेशि । नैतच्छठत्वं मम भावयेथाः क्षुधातृषार्ता जननीं स्मरंति || १० || जगदंब चिचित्रमत्र किं परिपूर्णा करुणाऽस्ति चेन्मयि | अपराधपरंपरावृतं नहि माता समुपेक्षते सुतम् ॥ ११ ॥ मत्समः पातकी नास्ति पापघ्नी त्वत्समा नहि । एवं ज्ञात्वा महादेवि यथा योग्यं तथा कुरु ॥ १२॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छंकराचार्यविरचितं देव्यपराधक्षमापनस्तोत्रं संपूर्णम् ॥ - ७४. आनंदलहरी । श्रीगणेशाय नमः ॥ भवानि स्तोतुं त्वां प्रभवति चतु