पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवीस्तोत्राणि | १६५ भिर्न वदनैः प्रजानामीशानस्त्रिपुरमथन: पंचभिरपि । न षभिः सेनानीर्दशशतमुखैरप्यहिपतिस्तदान्येषां केषां कथय कथमस्मिन्नवसरः ॥ १ ॥ घृतक्षीरद्वाक्षामधुमधुरिमा- कैरपि पदैविशिष्यानाख्येयो भवति रसनामात्रविषयः । तथा ते सौंदर्य परमशिवहङ्मात्रविषयः कथंकारं ब्रूमः सकलनिगमागोचरगुणे ॥ २ ॥ मुखे ते तांबूलं नयनयु- गुले कज्जलकला ललाटे काश्मीरं विलसति गले मौक्तिक- लता । स्फुरत्कांची शाटी पृथुकटितटे हाटकमयी भजा- मस्त्वां गौरी नगपतिकिशोरीमविरतम् ॥ ३ ॥ विराज- न्मंदारद्रुमकुसुमहारस्तनतटी नदवीणानादश्रवणविलस- कुंडलगुणा । नतांगी मातंगी रुचिरगतिभंगी भगवती सती शंभोरंभोरुह चटुलचक्षुर्विजयते ॥ ४ ॥ नवीनार्क- भ्राजन्मणिकनकभूषापरिकरैर्वृतांगी सारंगीरुचिरनयनां- गीकृतशिवा । तडित्पीता पीतांबरललितमंजीरसुभगा ममाडपर्णा पूर्ण निरवधिसुखैरस्तु सुमुखी ॥५॥ हिमाङ्गेः संभूता सुललितकरैः पल्लवयुता सुपुष्पा मुक्ताभिर्भ्रमर- कलिता चालकभरैः । कृतस्थाणुस्थाना कुचफलनता सू क्तिसरसा रुजां हंत्री मंत्री विलसति चिदानंदलतिका ॥६॥ सपर्णामाकीण कतिपयगुणैः सादरमिह श्रयंत्यन्ये वहीं मम तु मतिरेवं विलसति । अपर्णैका सेव्या जगति सक- लैर्यत्परिवृतः पुराणोऽपि स्थाणुः फलति किल कैवल्यप- M