पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवीम्तोत्राणि 1 रविलासौघशिखरम् | मुकुंदब्रह्मंद्रप्रभृतिपरिवारं विज- यते तवागारं रम्यं त्रिभुवनमहाराजगृहिणि ॥ १४ ॥ नि- वासः कैलासे विधिशतमखाद्याः स्तुतिकराः कुटुंबं त्रै- लोक्यं कृतकरपुटः सिद्धिनिकरः । महेशः प्राणेशस्तदव- निधराधीशतनये न ते सौभाग्यस्य क्वचिदपि मनागस्ति तुलना ॥ १५ ॥ वृषो वृद्धो यानं विषमशनमाशा निव- सनं श्मशानं क्रीडाभूर्भुजगनिवहो भूषणनिधिः । स- मग्रा सामग्री जगति विदितैव स्मररिपोर्यदेतस्यैश्वर्यं तव जननि सौभाग्यमहिमा ॥ १६ ॥ अशेषब्रह्मांडप्रलयविधि- नैसर्गिकमतिः इमशानेष्वासीनः कृतभसितलेपः पशु- पतिः । दधौ कंठे हालाहलमखिलभूगोलकृपया भवत्याः संगत्याः फलमिति च कल्याणि कलये ॥ १७ ॥ त्वदीयं सौंदर्य निरतिशयमालोक्य परया भियैवासीद्गंगा जलम यतनुः शैलतनये । तदेतस्यास्ताम्यद्वदनकमलं वीक्ष्य कृपया प्रतिष्ठामातेने निजशिरसि वासेन गिरिशः ॥१८॥ विशालश्रीखंडद्वमृगमदाकीर्णघुसृणप्रसून व्यामिश्रं भग- वति तवाभ्यंगसलिलम् । समादाय स्रष्टा चलितपदपांसू- निजकरैः समाधत्ते सृष्टिं विबुधपुरपंकेरुहदृशाम् ॥ १९॥ वसंते सानंदे कुसुमितलताभिः परिवृते स्फुरन्नानापद्मे सरसि कलहंसालिसुभगे। सखीभिः खेलंतों मलयपव- नांदोलितजलैः स्मरेद्यस्त्वां तस्य ज्वरजनितपीडाऽपसरति