पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररलाकरे ॥ २८ ॥ विचित्ररलैः खचितं सुवर्णसंभूतकं गृह्य मया प्रदत्तम् । तथांगुलीष्वंगुलिकं गणेश चित्तेन संशोभय तत्परेश ||२९|| विचित्ररक्षैः खचितानि ढुंढे केयूरकाणि ह्यथ कल्पितानि | सुवर्णजानि प्रमथाधिनाथ गृहाण दत्तानि तु बाहुषु त्वम् ॥ ३०॥ प्रवालमुक्ताफलरलजास्त्वं सुवर्णसूत्रैश्च गृहाण कंठे | चित्तेन दत्ता विविधाश्च माला उरोदरे शोभय विनराज ॥ ३१ ॥ चंद्रं ललाटे गणनाथ पूर्ण वृद्धिक्षयाभ्यां तु विहीनमाद्यम् । संशोभय त्वं वर संयुतं ते भक्तिप्रियत्वं प्रकटीकुरुष्व ॥ ३२ ॥ चिंतामणि चिंतितदं परेश हृद्देशगं ज्योतिर्मयं कुरुष्व | मणि सदा- नंदसुखप्रदं च विघ्नेश दीनार्थद पालयस्व ॥ ३३ ॥ नाभौ फणीशं च सहस्रशीर्ष संवेष्टनेनैव गणाधिनाथ | भक्तं सुभूषं कुरु भूषणेन वरप्रदानं सफलं परेश ॥ ३४ ॥ कटीतटे रखसुवर्णयुक्तां कांचीं सुचित्तेन च धारयामि । विघ्नेश ज्योतिर्गणदीपनीं ते प्रसीद भक्तं कुरु मां दयाब्धे ॥ ३५ ॥ हेरंब ते रत्नसुवर्णयुक्ते सुनूपुरे मंजिरके तथैव । सुकिंकिणीनादयुते सुबुद्ध्या सुपादयोः शोभय मे प्रदत्ते ॥ ३६ ॥ इत्यादिनानाविधभूषणानि तवेच्छया मानस- कल्पितानि | संभूषयाम्येव त्वदंगकेषु विचित्रधातुप्रभ- वाणि ढुंढे || ३७ ॥ सुचंदनं रक्तममोधवीर्य सुघर्षितं ह्यष्टकगंधमुख्यैः । युक्तं मया कल्पितमेकदंत गृहाण ते त्वंगविलेपनार्थम् ||३८|| लिप्तेषु वैचित्र्यमथाष्टगंधैरंगेषु