पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे कनकमंडलोपस्थितां पडंबुरुहवासिनीं सततसिद्धसौदा- मिनीम् । विडंबितजपारुचि विकचचंद्रचूडामणि त्रिलो- चनकुटुंबिनीं त्रिपुरसुंदरीमाश्रये ॥ ४ ॥ कुचांचितविपं- चिकां कुटिलकुंतलालंकृतां कुशेशयनिवासिनीं कुटिल- चित्तविद्वेषिणीम् | मदारुणविलोचनां मनसिजारिसंमो- हिनीं मतंगमुनिकन्यकां मधुरभाषिणीमाश्रये ॥५॥ स्म- रेप्रथमपुष्पिणीं रुधिरबिंदुनीलांबरां गृहीतमधुपात्रिकां मधुविघूर्णनेन्त्रांचलाम् । घनस्तनभरोन्नतां गलित चूलिकां श्यामलां त्रिलोचनकुटुंबिनीं त्रिपुरसुंदरीमाश्रये ॥ ६ ॥ सकुंकुम विलेपनामलकचुंबिकस्तूरिकां समंदहसितेक्षणां सशरचापपाशांकुशाम् । अशेषजनमोहिनीमरुणमाल्य भू- षांबरां जपाकुसुमभासुरां जपविधौ स्मराम्यंबिकाम् ॥ ७॥ पुरंदरपुरंधिकाचिकुरबंध सैरंधिकां पितामहपतिव्रतां पटु- पटीरचर्चारताम् । मुकुंदरमणीं मणीलसदलंक्रियाकारिणी भजामि भुवनांबिकां सुरवधूटिकाचेटिकाम् ॥ ८ ॥ इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीमच्छंकराचार्यविरचितं त्रिपुरसुंदरीस्तोत्रं संपूर्णम् ॥ ७८. देवकृतलक्ष्मीस्तोत्रम् | श्रीगणेशाय नमः || क्षमस्व भगवत्यंब क्षमाशीले परा- परे । शुद्धसत्त्वस्वरूपे च कोपादिपरिवर्जिते ॥ १॥ उपमे सर्वसाध्वीनां देवीनां देवपूजिते । त्वया विना जग-