पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवीस्तोत्राणि | णाम् | त्वां याचे भवर्ती किमप्यवितथं को मद्विरोधी जनस्तस्यायुर्मम वांछितावधि भवेन्मानस्तवैवाज्ञया ॥५॥ मातः सम्यगुपासितुं जडमतिस्त्वां नैव शक्नोम्यहं यद्य- प्यन्वितदैशिकांत्रिकमलानुक्रोशपात्रस्य मे । जंतुः कश्चन चिंतयत्यकुशलं यस्तस्य तद्वैशसं भूयादेवि विरोधिनो मम च ते श्रेयःपदासंगिनः ॥ ६ ॥ वाराहीव्यथमानमा- नसगलत्सौख्यं तदाशाबलिं सीदंतं यमप्राकृताध्यवसितं प्राप्ताखिलोत्पादितम् | कंदद्वंधुजनैः कलंकितकुलं कंठ- व्रणोद्यत्कृमिं पश्यामि प्रतिपक्षमाशु पतितं भ्रांतं लुठंतं मुहुः ॥ ७ ॥ वाराहि त्वमशेषजंतुषु पुनः प्राणात्मिका स्पंदसे शक्तिव्याप्तचराचरा खलु यतस्त्वामेतदभ्यर्थये । त्वत्पादांबुजसँगिनो मम सकृत्पापं चिकीपति ये तेषां मा कुरु शंकरप्रियतमे देहांतरावस्थितिम् ॥ ८ ॥ इति श्रीवाराही निग्रहाष्टकं संपूर्णम् ॥ ८०. वाराह्यनुग्रहाष्टकम् । श्रीगणेशाय नमः ॥ ईश्वर उवाच । मात् कसूत्रधारः सद्रूपमाकलयितुं परमार्थतोर नीश्वरपदं समुपैति तादृक्कोऽन्यस्तवं कि धातु ॥ १ ॥ नामानि कि तु गृणतस्त स्पृशति दंडधरस्य दंडः । यल्लेशलं यत्वन्नामसंसृतिरियं ननु नः स्तुति