पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररताकर दरसमुल्लसदप्रमेयानंदोदयात्समुदितः स्फुटरोमहर्षः । मातर्नमामि सुदिनानि सदेत्यमुं त्वामभ्यर्थयेऽर्थमिति पू. रयताइयालो ॥ ३ ॥ इंवेंदु मौलि विधिकेशव मौलिरखरोचि- श्वयोज्ज्वलितपादसरोजयुग्मे । चेतो मतौ मम सदा प्रति- बिंबिता त्वं भूया भवानि विदधातु सदोरुहारे ॥ ४ ॥ लीलोतक्षितितलस्य वराहमूर्तेर्वाराहमूर्तिरखिलार्थकरी त्वमेव । झालेयरश्मिसुकलोल्लसितावतंसा त्वं देवि वाम- तनुभागहरा हरस्य ॥ ५ ॥ त्वामंब तप्तकनकोज्ज्वल- कांतिमंतर्ये चिंतयंति युवतीतनुमागलांताम् । चक्रायुध- त्रिनयनांबरपोतृवक्रां तेषां पदांबुजयुगं प्रणमंति देवाः ॥ ६ ॥ त्वत्सेवनस्खलितपापचयस्य मातर्मोक्षोऽपि यत्र न सतां गणनामुपैति । देवासुरोरगनृपालनमस्य पाद- स्तत्र श्रियः पटुगिरः कियदेवमस्तु ॥ ७ ॥ किं दुष्करं त्वयि मनोविषयं गतायां किं दुर्लभं त्वयि विधानवदर्शि तायाम् । किं दुष्करं त्वयि सकृत्स्मृतिमागतायां किं कृतस्तुतिवादपुंसाम् ॥ ८॥ इति श्रीवाराह्य- र्णम् ॥ wy ८१. ताराष्ट्रकम् । " मातर्नीलसरस्वति प्रणमतां सौभा- उपदस्थिते शिवहृदि स्मेराननांभो- नत्रययुते कर्त्री कपालोत्पले खङ्गं