पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवीस्तोत्राणि | चादधती त्वमेव शरणं त्वामीश्वरीमाश्रये ॥१॥ वाचामी- श्वरि भक्तकल्पलतिके सर्वार्थसिद्धिप्रदे गद्यप्राकृतपद्यजा- तरचनासर्वत्र सिद्धिदे | नीलेंदीवरलोचनत्रययुते कारु- ण्यवारां निधे सौभाग्यामृतवर्षणेन कृपया सिंच त्वमस्मा- दृशम् ॥ २ ॥ सर्वे गर्वसमूहपूरिततनो सर्पादिवेपोज्ज्वले व्याघ्रत्वक्परिवीतसुंदरकटिव्याधूतघंटांकिते | सद्यः कृत्त- गलद्रजः परिमिलन्मुंडह मूर्धजग्रंथि श्रेणिनमुंड दामल- लिते भीमे भयं नाश बिंद्वर्धचंद्रात्मिके यानंगविकार रूपललना- शरणं मंत्रा- ग स्थूला- मां नु त्मिके मादृशः | तिसूक्ष्मा परा तामाश्रये ॥ ४ ॥ सायुज्यतां तस्य स्त्री परभ त्मनः । संसारांबुधिमजने पटुतनू, तस्त्वत्पदसेवने हि विमुखो यो मंदधीः मातस्त्वत्पदपंकजद्वयरजोमुद्रांककोटीरिणस्ते संगरे विजयिनो निःशंकमंके गताः । देवोऽहं भुवने न मे सम इति स्पर्धा वहंतः परे तत्तुल्यं नियतं यथाऽसु- भिरमी नाशं व्रजंति स्वयम् ॥ ६ ॥ त्वन्नामस्मरणात्पला यनपरा द्रष्टुं च शक्ता न ते भूतप्रेतपिशाचराक्षसगणा यक्षाश्च नागाधिपाः । दैत्या दानवपुंगवाश्च खचरा व्या देव