पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणेशस्तोत्राणि | तेऽहं प्रकरोमि चित्रम् | प्रसीद चित्तेन विनायक त्वं ततः सुरक्तं रविमेव भाले ॥ ३९ ॥ घृतेन वै कुंकुमकेन र क्लान् सुतंदुलांस्ते परिकल्पयामि | भाले गणाध्यक्ष गृहाण पाहि भक्कान्सुभक्तिप्रिय दीनबंधो ॥ ४० ॥ गृहाण भो चंपकमालतीनि जलपंकजानि स्थलपंकजानि । चित्तेन द तानि च मल्लिकानि पुष्पाणि नानाविधवृक्षजानि ॥४१॥ पुष्पोपरि त्वं मनसा गृहाण हेरंब मंदारशमीदलानि | मया सुचित्तेन प्रकल्पितानि ह्यपारकाणि प्रणवाकृते तु ॥ ४२ ॥ दूर्वांकुरान्वै मनसा प्रदत्तांस्त्रिपंचपत्रैर्युतकांच स्निग्धान् | गृहाण विघ्नेश्वर संख्यया त्वं हीनांश्च सर्वोपरि वक्रतुंड || ४३ || दशांगभूलं मनला नया ते धूपं मदतं गणराज ढुंढे | गृहाण सौरभ्यकरं परेश सिद्ध्या चबुद्ध्या सह भक्तपाल ॥ ४४ ॥ दीपं सुवर्त्या युतमादरात्ते दत्तं मया मानसकं गणेश | गृहाण नानाविधजं घृतादि- तैलादिसंभूतममोघदृष्टे ॥ ४५ ॥ भोज्यं तु लेह्यं गणराज पेयं चोष्यं च नानाविधपडूसाव्यम् | गृहाण नैवेद्यमथो मया ते सुकल्पितं पुटिपते महात्मन् ॥ ४६ ॥ सुवासितं भोजनमध्यभागे जलं मया दत्तमथो गृहाण | कमंडलुस्थं मनसा गणेश पिवस्व विश्वादिकतृतिकारिन् ॥४७॥ ततः करोद्वर्तनकं गृहाण सौगंध्ययुक्तं मुखमार्जनाय | सुवासि तेनैव सुतीर्थजेन सुकल्पितं नाथ गृहाण ढुंढे ॥ ४८ ॥ पुनस्तथाचम्य सुवासितं च दत्तं मया तीर्थजलं पिबस्व |