पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे 18 सर्वरक्षाकरं पुण्यं सर्वहत्याहरं परम् ॥ ३ ॥ हरिभक्ति- प्रदं साक्षाद्भुक्तिमुक्तिप्रसाधनम् | त्रैलोक्याकर्षणं देवि हरिसान्निध्यकारकम् ॥ ४ ॥ सर्वत्र जयदं देवि सर्वशत्रु- भयावहम् । सर्वेषां चैव भूतानां मनोवृत्तिहरं परम् ॥५॥ चतुर्धा मुक्तिजनकं सदानंदकरं परम् | राजसूयाश्व- मेधानां यज्ञानां फलदायकम् ॥ ६ ॥ इदं कवचमज्ञात्वा राधामंत्रं च यो जपेत् । स नाप्नोति फलं तस्य विना- स्तस्य पदे पदे ॥ ७ ॥ ऋषिरस्य महादेवोऽनुष्टुप् छंदश्च । कीर्तितम् | राधास्य देवता प्रोक्ता रां बीजं कीलकं स्मृतम् ॥ ८ ॥ धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः । श्रीराधा मे शिरः पातु ललाटं राधिका तथा ॥९॥ श्रीम- ती नेत्रयुगलं कर्णौ गोपेंद्रनंदिनी । हरिप्रिया नासिकां च भ्रूयुगं शशिशोभना ॥ १० ॥ ओष्ठं पातु कृपादेवी अधरं गोपिका तथा | वृषभानुसुता दंतांचिबुकं गोप- नंदिनी ॥ ११ ॥ चंद्रावली पातु गंड जिह्वां कृष्णप्रिया तथा । कंठं पातु हरिमाणा हृदयं विजया तथा ॥ १२ ॥ बाहू द्वौ चंद्रवदना उदरं सुबलस्वसा । कोटियोगान्विता पातु पादौ सौभद्रिका तथा ॥ १३ ॥ नखांश्चंद्रमुखी पातु गुल्फो गोपालवल्लभा । नखानू विधुमुखी देवी गोपी पादतलं तथा ॥ १४ ॥ शुभप्रदा पातु पृष्ठं कक्षौ श्रीकां- तवल्लभा । जानुदेशं जया पातु हरिणी पातु सर्वतः