पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवीस्तोत्राणि । १८३ ॥ १५ ॥ वाक्यं वाणी सदा पातु धनागारं धनेश्वरी । पूर्वी दिशं कृष्णरता कृष्णप्राणा च पश्चिमाम् ॥ १६ ॥ उत्तरां हरिता पातु दक्षिणां वृषभानुजा। चंद्रावली नैश- मेव दिवा क्ष्वेडितमेखला ॥ १७ ॥ सौभाग्यदा मध्य- दिने सायाह्ने कामरूपिणी । रौद्री प्रातः पातु मां हि गोपिनी रजनीक्षये ॥ १८ ॥ हेतुदा संगवे पातु केतु- माला दिवार्धके । शेषाऽपराह्नसमये शमिता सर्वसंधिषु ॥ १९ ॥ योगिनी भोगसमये रतौ रतिप्रदा सदा । का मेशी कौतुके नित्यं योगे रत्नावली मम ॥ २० ॥ सर्वदा सर्वकार्येषु राधिका कृष्णमानसा । इत्येतत्कथितं देवी- कवचं परमाद्भुतम् ॥ २१ ॥ सर्वरक्षाकरं नाम महारक्षा- करं परम् । प्रातर्मध्याह्नसमये सायाह्ने प्रपठेद्यदि ॥२२॥ सर्वार्थसिद्धिस्तस्य स्याद्यद्यन्मनसि वर्तते । राजद्वारे स- भायां च संग्रामे शत्रुसंकटे ॥ २३ ॥ प्राणार्थनाशसमये यः पठेत्प्रयतो नरः | तस्य सिद्धिर्भवेद्देवि न भयं विद्यते क्वचित् ॥२४॥ आराधिता राधिका च तेन सत्यं न सं शयः । गंगास्नानाद्धरेर्नामग्रहणाद्यत्फलं लभेत् ॥ २५ ॥ तत्फलं तस्य भवति यः पठेत्प्रयतः शुचिः । हरिद्वारोच- नाचंद्रमंडितं हरिचंदनम् ॥ २६ ॥ कृत्वा लिखित्वा भूर्जे च धारयेन्मस्तके भुजे | कंठे वा देवदेवेशि स हरिर्नात्र संशयः ॥ २७ ॥ कवचस्य प्रसादेन ब्रह्मा सृष्टिं स्थितिं