पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवीस्तोत्राणि । पकंपदच्छदे सचंडमुंडघातिके मृगेंद्रनादनादिते नमो- स्तु० ॥ ६ ॥ कुचंदनार्चितालके सितोष्णवारणाधरे सवर्करानने वरे निशुंभशुंभमर्दिके । प्रसीद चंडिके अजे समस्तदोषघातिके शुभामतिप्रदेऽचले नमोस्तु० ॥ ७ ॥ त्वमेव विश्वधारिणी त्वमेव विश्वकारिणी त्व- मेव सर्वहारिणी न गम्यसेऽजितात्मभिः । दिवौकसां हिते रता करोषि दैत्यनाशनं शताक्षि रक्तदंतिके नमो- स्तु० ॥ ८ ॥ पठति ये समाहिता इमं स्तवं सदा नरा अनन्यभक्तिसंयुता अहर्मुखेनुवासरम् । भवंति ते तु पंडिताः सुपुत्रधान्यसंयुताः कलत्रभूतिसंयुता ब्रजंति चामृतं सुखम् ॥ ९ ॥ इति श्रीमहामदासपूज्यपाद- शिष्यश्री महंसदासशिष्येणामरदासाख्यकविना विरचितं भगवत्यष्टकं समाप्तम् ॥ ८६. संकटानामाष्टकम् । श्रीगणेशाय नमः ॥ ॐनारद उवाच । जैगीषव्य मुनि- श्रेष्ठ सर्वज्ञ सुखदायकं । आख्यातानि सुपुण्यानि श्रुतानि त्वत्प्रसादतः ॥ १ ॥ न तृप्तिमधिगच्छामि तव बागमृ- तेन च । वदस्वैकं महाभाग संकटाख्यानमुत्तमम् ॥ २ ॥ इति तस्य वचः श्रुत्वा जैगीषव्योऽब्रवीत्ततः । संकष्टना- शनं स्तोत्रं शृणु देवर्षिसत्तम ॥ ३ ॥ द्वापरे तु परा वृत्ते भ्रष्टराज्यो युधिष्ठिरः | भ्रातृभिः सहितो राज्यनिर्वेदं प