पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवीस्तोत्राणि | लोकेषु विश्रुतम् । गोपनीयं प्रयत्नेन महावंध्याप्रसूति- कृत् ॥१७॥ इति श्रीपद्मपुराणे संकटानामाष्टकं संपूर्णम् ॥ ८७. लक्ष्मीलहरिः । श्रीगणेशाय नमः ॥ समुन्मीलनीलांबुजनिकरनीराजित- रुचामपांगानां भृंगैरमृतलहरी श्रेणिमसृणैः | हिया हीनं दीनं भृशमुदरलीनं करुणया हरिश्यामा सा मामवतु जडसामाजिकमपि ॥ १ ॥ समुन्मीलत्वंतः करुणकरुणो- द्वारचतुरः करिप्राणत्राणप्रणयिनि दृगंतस्तव मयि | यमा- साद्योन्माद्यद्विपनियुतगंडस्थलगलन्मदक्किन्नद्वारो भवति सुखसारो नरपतिः ॥ २ ॥ उरस्यस्य अश्यत्कबरभर- निर्यत्सुमनसः पतंति स्वर्गालाः स्मरशरपराधीनमनसः । सुरास्तं गायंति स्फुरिततनुगंगाधरमुखास्तवायं दृक्पातो यदुपरि कृपातो विलसति ॥ ३ ॥ समीपे संगीतस्वरमधु- रभंगी मृगदृशां विदूरे दानांधद्विरदकलभोहाम निनदः । बहिर्द्वारे तेषां भवति हयद्वेषाकलकलो हगेषा ते येपा- मुपरि कमले देवि सदया ॥ ४ ॥ अगण्यैरिंद्राद्यैरपि पर- मपुण्यैः परिचितो जगजन्मस्थानप्रलयरचनाशिल्पनि- पुणः । उदंचत्पीयूषांबुधिलहरिलीलामनुहरन्नपांगस्तेऽमंदं मम कलुषवृंद दलयतु ॥ ५ ॥ नमन्मौलिश्रेणित्रिपुरप- रिपंथिप्रतिलसत्क पर्दव्यावृत्तिस्फुरित फणिफूत्कारचकितः । लसत्फुल्लांभोजनदिमहरणः कोऽपि चरणश्चिरश्वेतश्चारी १८७